Thần Chú Đại Bi - Tiếng Phạn


Tên tiếng Việt: Chú Đại Bi Tâm Đà La Ni (Chú Đại Bi)
Tên tiếng Anh: Great Compassion Mantra 
Tên tiếng Phạn: Nīlakaṇṭha Dhāraṇī hoặc Mahākaruṇā Dhāraṇī

THẦN CHÚ ĐẠI BI TÂM ĐÀ LA NI
Oṃ Namo Ratna Trayāya Namaḥ Ārya Avalokiteśvaraya Boddhisattvāya Mahāsattvāya Mahākāruṇikāya Sarva Bandhana Chedana Karaya. 
Sarva Bhava Samudram sosana karana. 
Sarva Vyadhi Prasamana Karaya. 
Sarva Mrtyu Upa-drava Viansana Karana. 
Sarva Bhaye Su Trana Karaya. 
Yasmat Namas – kṛtva Idam Arya Avalokiteśvaraya Bhastinam Nīlakaṇṭha Pi Nama Hṛdayam Vartayisyāmi Sarvārtha-sādhanam śubham Ajeyam Sarva-bhūtānām Bhava-mārga-viśodhakam Tadyathā, Oṃ Aloke Aloka-mati Lokātikrānta. 
He Hare Arya Avalokiteśvara Mahā Boddhisattvā, He Boddhisattvā, He Mahā Boddhisattvā, He virya Boddhisattvā He Mahākāruṇikā Smara Hṛdayam. 
Hi Hi, Hare arya Avalokiteśvara Mahesvara Parama Maitra-citta Mahākāruṇikāya. 
Kuru Kuru Karman Sadhaya Sadhaya Vidyam. 
Ni Hi, Ni Hi Varnam Kamam-game. 
Vitta-kama Vigama. 
Siddha Yogesvara. 
Dhuru Dhuru Viryanti, Maha Viryanti. 
Dhara Dhara Dharendresvara. 
Kala Kala Vimala Amala Murte Ārya Avalokiteśvara Jina Kṛṣṇa Jata-makutavalam Ma Pra-lamba Maha Siddha Vidya Dhara. 
Vara Vara Maha Vara. 
Bala Bala Maha Bala. 
Kala Kala Maha Kala Kṛṣṇa-varna Nigha Kṛṣṇa – paksa Nirghatana. 
He Padma-hasta Cara Cara Desa Caresvara Kṛṣṇa – sarpa Kṛta Yajnopavita Ehyehi Maha Varaha-mukha, Tripura dhanesvara Narayana Va Rupa Vara Marga Ari. 
He Nīlakaṇṭha, He Mahakara, Hala Hala Visa Nir-jita Lokasya. 
Raga Visa Vinasana. 
Dvesa Visa Vinasana. 
Moha Visa Vinasana huru Huru Mala, Huru Huru Hare, Maha Padmanabha Sara Sara, Siri Siri, Suru Suru, Bucruc Bucruc, Bodhiya Bodhiya, Bodhaya Bodhaya Maitri Nīlakaṇṭha Ehyehi Vama Shitha Simha-mukhā Hasa Hasa, Munca Munca Mahattahasam Ehiyehi Pa Mahā Siddhā Yogeśvarā Bhana Bhana Vaco Sadhaya Sadhaya Vidyam. 
Smara Smaratam Bhagavantam Lokita Vilokitam Lokesvaram Tathagatam Dadahi Me Drasana Kamasya Darsanam Pra-hia Daya Mana Svāhā. 
Siddhaya Svāhā. 
Maha Siddhāya svāhā. 
Siddha Yogesvaraya Svāhā. 
Nīlakaṇṭhaya svāhā. 
Varaha-mukhaya svāhā. 
Maha-dara Simha-mukhaya Svāhā. 
Siddha Vidyadharaya Svāhā. 
Padma-hastaya Svāhā. 
Kṛṣṇa-sarpa Kṛta Yajno Pavitaya Svāhā. 
Maha Lakuta Daharaya Svāhā. 
Cakra Yuddhaya Svāhā. 
Sankha-sabdani Bodhanaya Svāhā. 
Vama Skandha Desa Sittha Kṛṣṇa Jinaya Svāhā. 
Vyaghra-Carma Nivasa Naya Svāhā. 
Lokesvaraya Svāhā. 
Sarva Siddhesvaraya Svāhā. 
Namo Bhagavate Ārya Avalokiteśvaraya Boddhisattvāya Mahāsattvāya Mahākāruṇikāya. 
Sidhyanthu Me Mantra-padāya Svāhā.

Link download Audio Chú Đại Bi Tiếng Phạn

Post a Comment

Previous Post Next Post